व्योष ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्योषः
व्योषौ
व्योषाः
ಸಂಬೋಧನ
व्योष
व्योषौ
व्योषाः
ದ್ವಿತೀಯಾ
व्योषम्
व्योषौ
व्योषान्
ತೃತೀಯಾ
व्योषेण
व्योषाभ्याम्
व्योषैः
ಚತುರ್ಥೀ
व्योषाय
व्योषाभ्याम्
व्योषेभ्यः
ಪಂಚಮೀ
व्योषात् / व्योषाद्
व्योषाभ्याम्
व्योषेभ्यः
ಷಷ್ಠೀ
व्योषस्य
व्योषयोः
व्योषाणाम्
ಸಪ್ತಮೀ
व्योषे
व्योषयोः
व्योषेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्योषः
व्योषौ
व्योषाः
ಸಂಬೋಧನ
व्योष
व्योषौ
व्योषाः
ದ್ವಿತೀಯಾ
व्योषम्
व्योषौ
व्योषान्
ತೃತೀಯಾ
व्योषेण
व्योषाभ्याम्
व्योषैः
ಚತುರ್ಥೀ
व्योषाय
व्योषाभ्याम्
व्योषेभ्यः
ಪಂಚಮೀ
व्योषात् / व्योषाद्
व्योषाभ्याम्
व्योषेभ्यः
ಷಷ್ಠೀ
व्योषस्य
व्योषयोः
व्योषाणाम्
ಸಪ್ತಮೀ
व्योषे
व्योषयोः
व्योषेषु