व्योष विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
व्योषः
व्योषौ
व्योषाः
संबोधन
व्योष
व्योषौ
व्योषाः
द्वितीया
व्योषम्
व्योषौ
व्योषान्
तृतीया
व्योषेण
व्योषाभ्याम्
व्योषैः
चतुर्थी
व्योषाय
व्योषाभ्याम्
व्योषेभ्यः
पंचमी
व्योषात् / व्योषाद्
व्योषाभ्याम्
व्योषेभ्यः
षष्ठी
व्योषस्य
व्योषयोः
व्योषाणाम्
सप्तमी
व्योषे
व्योषयोः
व्योषेषु
 
एक
द्वि
अनेक
प्रथमा
व्योषः
व्योषौ
व्योषाः
सम्बोधन
व्योष
व्योषौ
व्योषाः
द्वितीया
व्योषम्
व्योषौ
व्योषान्
तृतीया
व्योषेण
व्योषाभ्याम्
व्योषैः
चतुर्थी
व्योषाय
व्योषाभ्याम्
व्योषेभ्यः
पञ्चमी
व्योषात् / व्योषाद्
व्योषाभ्याम्
व्योषेभ्यः
षष्ठी
व्योषस्य
व्योषयोः
व्योषाणाम्
सप्तमी
व्योषे
व्योषयोः
व्योषेषु