व्यूढ विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
व्यूढः
व्यूढौ
व्यूढाः
संबोधन
व्यूढ
व्यूढौ
व्यूढाः
द्वितीया
व्यूढम्
व्यूढौ
व्यूढान्
तृतीया
व्यूढेन
व्यूढाभ्याम्
व्यूढैः
चतुर्थी
व्यूढाय
व्यूढाभ्याम्
व्यूढेभ्यः
पंचमी
व्यूढात् / व्यूढाद्
व्यूढाभ्याम्
व्यूढेभ्यः
षष्ठी
व्यूढस्य
व्यूढयोः
व्यूढानाम्
सप्तमी
व्यूढे
व्यूढयोः
व्यूढेषु
एक
द्वि
अनेक
प्रथमा
व्यूढः
व्यूढौ
व्यूढाः
सम्बोधन
व्यूढ
व्यूढौ
व्यूढाः
द्वितीया
व्यूढम्
व्यूढौ
व्यूढान्
तृतीया
व्यूढेन
व्यूढाभ्याम्
व्यूढैः
चतुर्थी
व्यूढाय
व्यूढाभ्याम्
व्यूढेभ्यः
पञ्चमी
व्यूढात् / व्यूढाद्
व्यूढाभ्याम्
व्यूढेभ्यः
षष्ठी
व्यूढस्य
व्यूढयोः
व्यूढानाम्
सप्तमी
व्यूढे
व्यूढयोः
व्यूढेषु
इतर