व्युत्पन्न ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्युत्पन्नः
व्युत्पन्नौ
व्युत्पन्नाः
ಸಂಬೋಧನ
व्युत्पन्न
व्युत्पन्नौ
व्युत्पन्नाः
ದ್ವಿತೀಯಾ
व्युत्पन्नम्
व्युत्पन्नौ
व्युत्पन्नान्
ತೃತೀಯಾ
व्युत्पन्नेन
व्युत्पन्नाभ्याम्
व्युत्पन्नैः
ಚತುರ್ಥೀ
व्युत्पन्नाय
व्युत्पन्नाभ्याम्
व्युत्पन्नेभ्यः
ಪಂಚಮೀ
व्युत्पन्नात् / व्युत्पन्नाद्
व्युत्पन्नाभ्याम्
व्युत्पन्नेभ्यः
ಷಷ್ಠೀ
व्युत्पन्नस्य
व्युत्पन्नयोः
व्युत्पन्नानाम्
ಸಪ್ತಮೀ
व्युत्पन्ने
व्युत्पन्नयोः
व्युत्पन्नेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्युत्पन्नः
व्युत्पन्नौ
व्युत्पन्नाः
ಸಂಬೋಧನ
व्युत्पन्न
व्युत्पन्नौ
व्युत्पन्नाः
ದ್ವಿತೀಯಾ
व्युत्पन्नम्
व्युत्पन्नौ
व्युत्पन्नान्
ತೃತೀಯಾ
व्युत्पन्नेन
व्युत्पन्नाभ्याम्
व्युत्पन्नैः
ಚತುರ್ಥೀ
व्युत्पन्नाय
व्युत्पन्नाभ्याम्
व्युत्पन्नेभ्यः
ಪಂಚಮೀ
व्युत्पन्नात् / व्युत्पन्नाद्
व्युत्पन्नाभ्याम्
व्युत्पन्नेभ्यः
ಷಷ್ಠೀ
व्युत्पन्नस्य
व्युत्पन्नयोः
व्युत्पन्नानाम्
ಸಪ್ತಮೀ
व्युत्पन्ने
व्युत्पन्नयोः
व्युत्पन्नेषु


ಇತರರು