व्यासङ्ग ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्यासङ्गः
व्यासङ्गौ
व्यासङ्गाः
ಸಂಬೋಧನ
व्यासङ्ग
व्यासङ्गौ
व्यासङ्गाः
ದ್ವಿತೀಯಾ
व्यासङ्गम्
व्यासङ्गौ
व्यासङ्गान्
ತೃತೀಯಾ
व्यासङ्गेन
व्यासङ्गाभ्याम्
व्यासङ्गैः
ಚತುರ್ಥೀ
व्यासङ्गाय
व्यासङ्गाभ्याम्
व्यासङ्गेभ्यः
ಪಂಚಮೀ
व्यासङ्गात् / व्यासङ्गाद्
व्यासङ्गाभ्याम्
व्यासङ्गेभ्यः
ಷಷ್ಠೀ
व्यासङ्गस्य
व्यासङ्गयोः
व्यासङ्गानाम्
ಸಪ್ತಮೀ
व्यासङ्गे
व्यासङ्गयोः
व्यासङ्गेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्यासङ्गः
व्यासङ्गौ
व्यासङ्गाः
ಸಂಬೋಧನ
व्यासङ्ग
व्यासङ्गौ
व्यासङ्गाः
ದ್ವಿತೀಯಾ
व्यासङ्गम्
व्यासङ्गौ
व्यासङ्गान्
ತೃತೀಯಾ
व्यासङ्गेन
व्यासङ्गाभ्याम्
व्यासङ्गैः
ಚತುರ್ಥೀ
व्यासङ्गाय
व्यासङ्गाभ्याम्
व्यासङ्गेभ्यः
ಪಂಚಮೀ
व्यासङ्गात् / व्यासङ्गाद्
व्यासङ्गाभ्याम्
व्यासङ्गेभ्यः
ಷಷ್ಠೀ
व्यासङ्गस्य
व्यासङ्गयोः
व्यासङ्गानाम्
ಸಪ್ತಮೀ
व्यासङ्गे
व्यासङ्गयोः
व्यासङ्गेषु