व्यावहारिक ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्यावहारिकः
व्यावहारिकौ
व्यावहारिकाः
ಸಂಬೋಧನ
व्यावहारिक
व्यावहारिकौ
व्यावहारिकाः
ದ್ವಿತೀಯಾ
व्यावहारिकम्
व्यावहारिकौ
व्यावहारिकान्
ತೃತೀಯಾ
व्यावहारिकेण
व्यावहारिकाभ्याम्
व्यावहारिकैः
ಚತುರ್ಥೀ
व्यावहारिकाय
व्यावहारिकाभ्याम्
व्यावहारिकेभ्यः
ಪಂಚಮೀ
व्यावहारिकात् / व्यावहारिकाद्
व्यावहारिकाभ्याम्
व्यावहारिकेभ्यः
ಷಷ್ಠೀ
व्यावहारिकस्य
व्यावहारिकयोः
व्यावहारिकाणाम्
ಸಪ್ತಮೀ
व्यावहारिके
व्यावहारिकयोः
व्यावहारिकेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्यावहारिकः
व्यावहारिकौ
व्यावहारिकाः
ಸಂಬೋಧನ
व्यावहारिक
व्यावहारिकौ
व्यावहारिकाः
ದ್ವಿತೀಯಾ
व्यावहारिकम्
व्यावहारिकौ
व्यावहारिकान्
ತೃತೀಯಾ
व्यावहारिकेण
व्यावहारिकाभ्याम्
व्यावहारिकैः
ಚತುರ್ಥೀ
व्यावहारिकाय
व्यावहारिकाभ्याम्
व्यावहारिकेभ्यः
ಪಂಚಮೀ
व्यावहारिकात् / व्यावहारिकाद्
व्यावहारिकाभ्याम्
व्यावहारिकेभ्यः
ಷಷ್ಠೀ
व्यावहारिकस्य
व्यावहारिकयोः
व्यावहारिकाणाम्
ಸಪ್ತಮೀ
व्यावहारिके
व्यावहारिकयोः
व्यावहारिकेषु
ಇತರರು