व्यायनीय ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्यायनीयः
व्यायनीयौ
व्यायनीयाः
ಸಂಬೋಧನ
व्यायनीय
व्यायनीयौ
व्यायनीयाः
ದ್ವಿತೀಯಾ
व्यायनीयम्
व्यायनीयौ
व्यायनीयान्
ತೃತೀಯಾ
व्यायनीयेन
व्यायनीयाभ्याम्
व्यायनीयैः
ಚತುರ್ಥೀ
व्यायनीयाय
व्यायनीयाभ्याम्
व्यायनीयेभ्यः
ಪಂಚಮೀ
व्यायनीयात् / व्यायनीयाद्
व्यायनीयाभ्याम्
व्यायनीयेभ्यः
ಷಷ್ಠೀ
व्यायनीयस्य
व्यायनीययोः
व्यायनीयानाम्
ಸಪ್ತಮೀ
व्यायनीये
व्यायनीययोः
व्यायनीयेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्यायनीयः
व्यायनीयौ
व्यायनीयाः
ಸಂಬೋಧನ
व्यायनीय
व्यायनीयौ
व्यायनीयाः
ದ್ವಿತೀಯಾ
व्यायनीयम्
व्यायनीयौ
व्यायनीयान्
ತೃತೀಯಾ
व्यायनीयेन
व्यायनीयाभ्याम्
व्यायनीयैः
ಚತುರ್ಥೀ
व्यायनीयाय
व्यायनीयाभ्याम्
व्यायनीयेभ्यः
ಪಂಚಮೀ
व्यायनीयात् / व्यायनीयाद्
व्यायनीयाभ्याम्
व्यायनीयेभ्यः
ಷಷ್ಠೀ
व्यायनीयस्य
व्यायनीययोः
व्यायनीयानाम्
ಸಪ್ತಮೀ
व्यायनीये
व्यायनीययोः
व्यायनीयेषु
ಇತರರು