व्यामोह ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्यामोहः
व्यामोहौ
व्यामोहाः
ಸಂಬೋಧನ
व्यामोह
व्यामोहौ
व्यामोहाः
ದ್ವಿತೀಯಾ
व्यामोहम्
व्यामोहौ
व्यामोहान्
ತೃತೀಯಾ
व्यामोहेन
व्यामोहाभ्याम्
व्यामोहैः
ಚತುರ್ಥೀ
व्यामोहाय
व्यामोहाभ्याम्
व्यामोहेभ्यः
ಪಂಚಮೀ
व्यामोहात् / व्यामोहाद्
व्यामोहाभ्याम्
व्यामोहेभ्यः
ಷಷ್ಠೀ
व्यामोहस्य
व्यामोहयोः
व्यामोहानाम्
ಸಪ್ತಮೀ
व्यामोहे
व्यामोहयोः
व्यामोहेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्यामोहः
व्यामोहौ
व्यामोहाः
ಸಂಬೋಧನ
व्यामोह
व्यामोहौ
व्यामोहाः
ದ್ವಿತೀಯಾ
व्यामोहम्
व्यामोहौ
व्यामोहान्
ತೃತೀಯಾ
व्यामोहेन
व्यामोहाभ्याम्
व्यामोहैः
ಚತುರ್ಥೀ
व्यामोहाय
व्यामोहाभ्याम्
व्यामोहेभ्यः
ಪಂಚಮೀ
व्यामोहात् / व्यामोहाद्
व्यामोहाभ्याम्
व्यामोहेभ्यः
ಷಷ್ಠೀ
व्यामोहस्य
व्यामोहयोः
व्यामोहानाम्
ಸಪ್ತಮೀ
व्यामोहे
व्यामोहयोः
व्यामोहेषु