व्याप्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्याप्यः
व्याप्यौ
व्याप्याः
ಸಂಬೋಧನ
व्याप्य
व्याप्यौ
व्याप्याः
ದ್ವಿತೀಯಾ
व्याप्यम्
व्याप्यौ
व्याप्यान्
ತೃತೀಯಾ
व्याप्येन
व्याप्याभ्याम्
व्याप्यैः
ಚತುರ್ಥೀ
व्याप्याय
व्याप्याभ्याम्
व्याप्येभ्यः
ಪಂಚಮೀ
व्याप्यात् / व्याप्याद्
व्याप्याभ्याम्
व्याप्येभ्यः
ಷಷ್ಠೀ
व्याप्यस्य
व्याप्ययोः
व्याप्यानाम्
ಸಪ್ತಮೀ
व्याप्ये
व्याप्ययोः
व्याप्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्याप्यः
व्याप्यौ
व्याप्याः
ಸಂಬೋಧನ
व्याप्य
व्याप्यौ
व्याप्याः
ದ್ವಿತೀಯಾ
व्याप्यम्
व्याप्यौ
व्याप्यान्
ತೃತೀಯಾ
व्याप्येन
व्याप्याभ्याम्
व्याप्यैः
ಚತುರ್ಥೀ
व्याप्याय
व्याप्याभ्याम्
व्याप्येभ्यः
ಪಂಚಮೀ
व्याप्यात् / व्याप्याद्
व्याप्याभ्याम्
व्याप्येभ्यः
ಷಷ್ಠೀ
व्याप्यस्य
व्याप्ययोः
व्याप्यानाम्
ಸಪ್ತಮೀ
व्याप्ये
व्याप्ययोः
व्याप्येषु
ಇತರರು