व्यापृत ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्यापृतः
व्यापृतौ
व्यापृताः
ಸಂಬೋಧನ
व्यापृत
व्यापृतौ
व्यापृताः
ದ್ವಿತೀಯಾ
व्यापृतम्
व्यापृतौ
व्यापृतान्
ತೃತೀಯಾ
व्यापृतेन
व्यापृताभ्याम्
व्यापृतैः
ಚತುರ್ಥೀ
व्यापृताय
व्यापृताभ्याम्
व्यापृतेभ्यः
ಪಂಚಮೀ
व्यापृतात् / व्यापृताद्
व्यापृताभ्याम्
व्यापृतेभ्यः
ಷಷ್ಠೀ
व्यापृतस्य
व्यापृतयोः
व्यापृतानाम्
ಸಪ್ತಮೀ
व्यापृते
व्यापृतयोः
व्यापृतेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्यापृतः
व्यापृतौ
व्यापृताः
ಸಂಬೋಧನ
व्यापृत
व्यापृतौ
व्यापृताः
ದ್ವಿತೀಯಾ
व्यापृतम्
व्यापृतौ
व्यापृतान्
ತೃತೀಯಾ
व्यापृतेन
व्यापृताभ्याम्
व्यापृतैः
ಚತುರ್ಥೀ
व्यापृताय
व्यापृताभ्याम्
व्यापृतेभ्यः
ಪಂಚಮೀ
व्यापृतात् / व्यापृताद्
व्यापृताभ्याम्
व्यापृतेभ्यः
ಷಷ್ಠೀ
व्यापृतस्य
व्यापृतयोः
व्यापृतानाम्
ಸಪ್ತಮೀ
व्यापृते
व्यापृतयोः
व्यापृतेषु


ಇತರರು