व्यापार ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्यापारः
व्यापारौ
व्यापाराः
ಸಂಬೋಧನ
व्यापार
व्यापारौ
व्यापाराः
ದ್ವಿತೀಯಾ
व्यापारम्
व्यापारौ
व्यापारान्
ತೃತೀಯಾ
व्यापारेण
व्यापाराभ्याम्
व्यापारैः
ಚತುರ್ಥೀ
व्यापाराय
व्यापाराभ्याम्
व्यापारेभ्यः
ಪಂಚಮೀ
व्यापारात् / व्यापाराद्
व्यापाराभ्याम्
व्यापारेभ्यः
ಷಷ್ಠೀ
व्यापारस्य
व्यापारयोः
व्यापाराणाम्
ಸಪ್ತಮೀ
व्यापारे
व्यापारयोः
व्यापारेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्यापारः
व्यापारौ
व्यापाराः
ಸಂಬೋಧನ
व्यापार
व्यापारौ
व्यापाराः
ದ್ವಿತೀಯಾ
व्यापारम्
व्यापारौ
व्यापारान्
ತೃತೀಯಾ
व्यापारेण
व्यापाराभ्याम्
व्यापारैः
ಚತುರ್ಥೀ
व्यापाराय
व्यापाराभ्याम्
व्यापारेभ्यः
ಪಂಚಮೀ
व्यापारात् / व्यापाराद्
व्यापाराभ्याम्
व्यापारेभ्यः
ಷಷ್ಠೀ
व्यापारस्य
व्यापारयोः
व्यापाराणाम्
ಸಪ್ತಮೀ
व्यापारे
व्यापारयोः
व्यापारेषु