व्यापाद्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्यापाद्यः
व्यापाद्यौ
व्यापाद्याः
ಸಂಬೋಧನ
व्यापाद्य
व्यापाद्यौ
व्यापाद्याः
ದ್ವಿತೀಯಾ
व्यापाद्यम्
व्यापाद्यौ
व्यापाद्यान्
ತೃತೀಯಾ
व्यापाद्येन
व्यापाद्याभ्याम्
व्यापाद्यैः
ಚತುರ್ಥೀ
व्यापाद्याय
व्यापाद्याभ्याम्
व्यापाद्येभ्यः
ಪಂಚಮೀ
व्यापाद्यात् / व्यापाद्याद्
व्यापाद्याभ्याम्
व्यापाद्येभ्यः
ಷಷ್ಠೀ
व्यापाद्यस्य
व्यापाद्ययोः
व्यापाद्यानाम्
ಸಪ್ತಮೀ
व्यापाद्ये
व्यापाद्ययोः
व्यापाद्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्यापाद्यः
व्यापाद्यौ
व्यापाद्याः
ಸಂಬೋಧನ
व्यापाद्य
व्यापाद्यौ
व्यापाद्याः
ದ್ವಿತೀಯಾ
व्यापाद्यम्
व्यापाद्यौ
व्यापाद्यान्
ತೃತೀಯಾ
व्यापाद्येन
व्यापाद्याभ्याम्
व्यापाद्यैः
ಚತುರ್ಥೀ
व्यापाद्याय
व्यापाद्याभ्याम्
व्यापाद्येभ्यः
ಪಂಚಮೀ
व्यापाद्यात् / व्यापाद्याद्
व्यापाद्याभ्याम्
व्यापाद्येभ्यः
ಷಷ್ಠೀ
व्यापाद्यस्य
व्यापाद्ययोः
व्यापाद्यानाम्
ಸಪ್ತಮೀ
व्यापाद्ये
व्यापाद्ययोः
व्यापाद्येषु
ಇತರರು