व्यापादित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्यापादितः
व्यापादितौ
व्यापादिताः
ಸಂಬೋಧನ
व्यापादित
व्यापादितौ
व्यापादिताः
ದ್ವಿತೀಯಾ
व्यापादितम्
व्यापादितौ
व्यापादितान्
ತೃತೀಯಾ
व्यापादितेन
व्यापादिताभ्याम्
व्यापादितैः
ಚತುರ್ಥೀ
व्यापादिताय
व्यापादिताभ्याम्
व्यापादितेभ्यः
ಪಂಚಮೀ
व्यापादितात् / व्यापादिताद्
व्यापादिताभ्याम्
व्यापादितेभ्यः
ಷಷ್ಠೀ
व्यापादितस्य
व्यापादितयोः
व्यापादितानाम्
ಸಪ್ತಮೀ
व्यापादिते
व्यापादितयोः
व्यापादितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्यापादितः
व्यापादितौ
व्यापादिताः
ಸಂಬೋಧನ
व्यापादित
व्यापादितौ
व्यापादिताः
ದ್ವಿತೀಯಾ
व्यापादितम्
व्यापादितौ
व्यापादितान्
ತೃತೀಯಾ
व्यापादितेन
व्यापादिताभ्याम्
व्यापादितैः
ಚತುರ್ಥೀ
व्यापादिताय
व्यापादिताभ्याम्
व्यापादितेभ्यः
ಪಂಚಮೀ
व्यापादितात् / व्यापादिताद्
व्यापादिताभ्याम्
व्यापादितेभ्यः
ಷಷ್ಠೀ
व्यापादितस्य
व्यापादितयोः
व्यापादितानाम्
ಸಪ್ತಮೀ
व्यापादिते
व्यापादितयोः
व्यापादितेषु


ಇತರರು