व्यापादित विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
व्यापादितः
व्यापादितौ
व्यापादिताः
संबोधन
व्यापादित
व्यापादितौ
व्यापादिताः
द्वितीया
व्यापादितम्
व्यापादितौ
व्यापादितान्
तृतीया
व्यापादितेन
व्यापादिताभ्याम्
व्यापादितैः
चतुर्थी
व्यापादिताय
व्यापादिताभ्याम्
व्यापादितेभ्यः
पंचमी
व्यापादितात् / व्यापादिताद्
व्यापादिताभ्याम्
व्यापादितेभ्यः
षष्ठी
व्यापादितस्य
व्यापादितयोः
व्यापादितानाम्
सप्तमी
व्यापादिते
व्यापादितयोः
व्यापादितेषु
 
एक
द्वि
अनेक
प्रथमा
व्यापादितः
व्यापादितौ
व्यापादिताः
सम्बोधन
व्यापादित
व्यापादितौ
व्यापादिताः
द्वितीया
व्यापादितम्
व्यापादितौ
व्यापादितान्
तृतीया
व्यापादितेन
व्यापादिताभ्याम्
व्यापादितैः
चतुर्थी
व्यापादिताय
व्यापादिताभ्याम्
व्यापादितेभ्यः
पञ्चमी
व्यापादितात् / व्यापादिताद्
व्यापादिताभ्याम्
व्यापादितेभ्यः
षष्ठी
व्यापादितस्य
व्यापादितयोः
व्यापादितानाम्
सप्तमी
व्यापादिते
व्यापादितयोः
व्यापादितेषु


इतर