व्यापयितव्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्यापयितव्यः
व्यापयितव्यौ
व्यापयितव्याः
ಸಂಬೋಧನ
व्यापयितव्य
व्यापयितव्यौ
व्यापयितव्याः
ದ್ವಿತೀಯಾ
व्यापयितव्यम्
व्यापयितव्यौ
व्यापयितव्यान्
ತೃತೀಯಾ
व्यापयितव्येन
व्यापयितव्याभ्याम्
व्यापयितव्यैः
ಚತುರ್ಥೀ
व्यापयितव्याय
व्यापयितव्याभ्याम्
व्यापयितव्येभ्यः
ಪಂಚಮೀ
व्यापयितव्यात् / व्यापयितव्याद्
व्यापयितव्याभ्याम्
व्यापयितव्येभ्यः
ಷಷ್ಠೀ
व्यापयितव्यस्य
व्यापयितव्ययोः
व्यापयितव्यानाम्
ಸಪ್ತಮೀ
व्यापयितव्ये
व्यापयितव्ययोः
व्यापयितव्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्यापयितव्यः
व्यापयितव्यौ
व्यापयितव्याः
ಸಂಬೋಧನ
व्यापयितव्य
व्यापयितव्यौ
व्यापयितव्याः
ದ್ವಿತೀಯಾ
व्यापयितव्यम्
व्यापयितव्यौ
व्यापयितव्यान्
ತೃತೀಯಾ
व्यापयितव्येन
व्यापयितव्याभ्याम्
व्यापयितव्यैः
ಚತುರ್ಥೀ
व्यापयितव्याय
व्यापयितव्याभ्याम्
व्यापयितव्येभ्यः
ಪಂಚಮೀ
व्यापयितव्यात् / व्यापयितव्याद्
व्यापयितव्याभ्याम्
व्यापयितव्येभ्यः
ಷಷ್ಠೀ
व्यापयितव्यस्य
व्यापयितव्ययोः
व्यापयितव्यानाम्
ಸಪ್ತಮೀ
व्यापयितव्ये
व्यापयितव्ययोः
व्यापयितव्येषु
ಇತರರು