व्याप ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्यापः
व्यापौ
व्यापाः
ಸಂಬೋಧನ
व्याप
व्यापौ
व्यापाः
ದ್ವಿತೀಯಾ
व्यापम्
व्यापौ
व्यापान्
ತೃತೀಯಾ
व्यापेन
व्यापाभ्याम्
व्यापैः
ಚತುರ್ಥೀ
व्यापाय
व्यापाभ्याम्
व्यापेभ्यः
ಪಂಚಮೀ
व्यापात् / व्यापाद्
व्यापाभ्याम्
व्यापेभ्यः
ಷಷ್ಠೀ
व्यापस्य
व्यापयोः
व्यापानाम्
ಸಪ್ತಮೀ
व्यापे
व्यापयोः
व्यापेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्यापः
व्यापौ
व्यापाः
ಸಂಬೋಧನ
व्याप
व्यापौ
व्यापाः
ದ್ವಿತೀಯಾ
व्यापम्
व्यापौ
व्यापान्
ತೃತೀಯಾ
व्यापेन
व्यापाभ्याम्
व्यापैः
ಚತುರ್ಥೀ
व्यापाय
व्यापाभ्याम्
व्यापेभ्यः
ಪಂಚಮೀ
व्यापात् / व्यापाद्
व्यापाभ्याम्
व्यापेभ्यः
ಷಷ್ಠೀ
व्यापस्य
व्यापयोः
व्यापानाम्
ಸಪ್ತಮೀ
व्यापे
व्यापयोः
व्यापेषु
ಇತರರು