व्यानीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्यानीयः
व्यानीयौ
व्यानीयाः
ಸಂಬೋಧನ
व्यानीय
व्यानीयौ
व्यानीयाः
ದ್ವಿತೀಯಾ
व्यानीयम्
व्यानीयौ
व्यानीयान्
ತೃತೀಯಾ
व्यानीयेन
व्यानीयाभ्याम्
व्यानीयैः
ಚತುರ್ಥೀ
व्यानीयाय
व्यानीयाभ्याम्
व्यानीयेभ्यः
ಪಂಚಮೀ
व्यानीयात् / व्यानीयाद्
व्यानीयाभ्याम्
व्यानीयेभ्यः
ಷಷ್ಠೀ
व्यानीयस्य
व्यानीययोः
व्यानीयानाम्
ಸಪ್ತಮೀ
व्यानीये
व्यानीययोः
व्यानीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्यानीयः
व्यानीयौ
व्यानीयाः
ಸಂಬೋಧನ
व्यानीय
व्यानीयौ
व्यानीयाः
ದ್ವಿತೀಯಾ
व्यानीयम्
व्यानीयौ
व्यानीयान्
ತೃತೀಯಾ
व्यानीयेन
व्यानीयाभ्याम्
व्यानीयैः
ಚತುರ್ಥೀ
व्यानीयाय
व्यानीयाभ्याम्
व्यानीयेभ्यः
ಪಂಚಮೀ
व्यानीयात् / व्यानीयाद्
व्यानीयाभ्याम्
व्यानीयेभ्यः
ಷಷ್ಠೀ
व्यानीयस्य
व्यानीययोः
व्यानीयानाम्
ಸಪ್ತಮೀ
व्यानीये
व्यानीययोः
व्यानीयेषु


ಇತರರು