व्यययितव्य ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
व्यययितव्यः
व्यययितव्यौ
व्यययितव्याः
ସମ୍ବୋଧନ
व्यययितव्य
व्यययितव्यौ
व्यययितव्याः
ଦ୍ୱିତୀୟା
व्यययितव्यम्
व्यययितव्यौ
व्यययितव्यान्
ତୃତୀୟା
व्यययितव्येन
व्यययितव्याभ्याम्
व्यययितव्यैः
ଚତୁର୍ଥୀ
व्यययितव्याय
व्यययितव्याभ्याम्
व्यययितव्येभ्यः
ପଞ୍ଚମୀ
व्यययितव्यात् / व्यययितव्याद्
व्यययितव्याभ्याम्
व्यययितव्येभ्यः
ଷଷ୍ଠୀ
व्यययितव्यस्य
व्यययितव्ययोः
व्यययितव्यानाम्
ସପ୍ତମୀ
व्यययितव्ये
व्यययितव्ययोः
व्यययितव्येषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
व्यययितव्यः
व्यययितव्यौ
व्यययितव्याः
ସମ୍ବୋଧନ
व्यययितव्य
व्यययितव्यौ
व्यययितव्याः
ଦ୍ୱିତୀୟା
व्यययितव्यम्
व्यययितव्यौ
व्यययितव्यान्
ତୃତୀୟା
व्यययितव्येन
व्यययितव्याभ्याम्
व्यययितव्यैः
ଚତୁର୍ଥୀ
व्यययितव्याय
व्यययितव्याभ्याम्
व्यययितव्येभ्यः
ପଞ୍ଚମୀ
व्यययितव्यात् / व्यययितव्याद्
व्यययितव्याभ्याम्
व्यययितव्येभ्यः
ଷଷ୍ଠୀ
व्यययितव्यस्य
व्यययितव्ययोः
व्यययितव्यानाम्
ସପ୍ତମୀ
व्यययितव्ये
व्यययितव्ययोः
व्यययितव्येषु
ଅନ୍ୟ