व्यथितव्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्यथितव्यः
व्यथितव्यौ
व्यथितव्याः
ಸಂಬೋಧನ
व्यथितव्य
व्यथितव्यौ
व्यथितव्याः
ದ್ವಿತೀಯಾ
व्यथितव्यम्
व्यथितव्यौ
व्यथितव्यान्
ತೃತೀಯಾ
व्यथितव्येन
व्यथितव्याभ्याम्
व्यथितव्यैः
ಚತುರ್ಥೀ
व्यथितव्याय
व्यथितव्याभ्याम्
व्यथितव्येभ्यः
ಪಂಚಮೀ
व्यथितव्यात् / व्यथितव्याद्
व्यथितव्याभ्याम्
व्यथितव्येभ्यः
ಷಷ್ಠೀ
व्यथितव्यस्य
व्यथितव्ययोः
व्यथितव्यानाम्
ಸಪ್ತಮೀ
व्यथितव्ये
व्यथितव्ययोः
व्यथितव्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्यथितव्यः
व्यथितव्यौ
व्यथितव्याः
ಸಂಬೋಧನ
व्यथितव्य
व्यथितव्यौ
व्यथितव्याः
ದ್ವಿತೀಯಾ
व्यथितव्यम्
व्यथितव्यौ
व्यथितव्यान्
ತೃತೀಯಾ
व्यथितव्येन
व्यथितव्याभ्याम्
व्यथितव्यैः
ಚತುರ್ಥೀ
व्यथितव्याय
व्यथितव्याभ्याम्
व्यथितव्येभ्यः
ಪಂಚಮೀ
व्यथितव्यात् / व्यथितव्याद्
व्यथितव्याभ्याम्
व्यथितव्येभ्यः
ಷಷ್ಠೀ
व्यथितव्यस्य
व्यथितव्ययोः
व्यथितव्यानाम्
ಸಪ್ತಮೀ
व्यथितव्ये
व्यथितव्ययोः
व्यथितव्येषु
ಇತರರು