व्यथितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
व्यथितव्यः
व्यथितव्यौ
व्यथितव्याः
ସମ୍ବୋଧନ
व्यथितव्य
व्यथितव्यौ
व्यथितव्याः
ଦ୍ୱିତୀୟା
व्यथितव्यम्
व्यथितव्यौ
व्यथितव्यान्
ତୃତୀୟା
व्यथितव्येन
व्यथितव्याभ्याम्
व्यथितव्यैः
ଚତୁର୍ଥୀ
व्यथितव्याय
व्यथितव्याभ्याम्
व्यथितव्येभ्यः
ପଞ୍ଚମୀ
व्यथितव्यात् / व्यथितव्याद्
व्यथितव्याभ्याम्
व्यथितव्येभ्यः
ଷଷ୍ଠୀ
व्यथितव्यस्य
व्यथितव्ययोः
व्यथितव्यानाम्
ସପ୍ତମୀ
व्यथितव्ये
व्यथितव्ययोः
व्यथितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
व्यथितव्यः
व्यथितव्यौ
व्यथितव्याः
ସମ୍ବୋଧନ
व्यथितव्य
व्यथितव्यौ
व्यथितव्याः
ଦ୍ୱିତୀୟା
व्यथितव्यम्
व्यथितव्यौ
व्यथितव्यान्
ତୃତୀୟା
व्यथितव्येन
व्यथितव्याभ्याम्
व्यथितव्यैः
ଚତୁର୍ଥୀ
व्यथितव्याय
व्यथितव्याभ्याम्
व्यथितव्येभ्यः
ପଞ୍ଚମୀ
व्यथितव्यात् / व्यथितव्याद्
व्यथितव्याभ्याम्
व्यथितव्येभ्यः
ଷଷ୍ଠୀ
व्यथितव्यस्य
व्यथितव्ययोः
व्यथितव्यानाम्
ସପ୍ତମୀ
व्यथितव्ये
व्यथितव्ययोः
व्यथितव्येषु


ଅନ୍ୟ