व्यथित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्यथितः
व्यथितौ
व्यथिताः
ಸಂಬೋಧನ
व्यथित
व्यथितौ
व्यथिताः
ದ್ವಿತೀಯಾ
व्यथितम्
व्यथितौ
व्यथितान्
ತೃತೀಯಾ
व्यथितेन
व्यथिताभ्याम्
व्यथितैः
ಚತುರ್ಥೀ
व्यथिताय
व्यथिताभ्याम्
व्यथितेभ्यः
ಪಂಚಮೀ
व्यथितात् / व्यथिताद्
व्यथिताभ्याम्
व्यथितेभ्यः
ಷಷ್ಠೀ
व्यथितस्य
व्यथितयोः
व्यथितानाम्
ಸಪ್ತಮೀ
व्यथिते
व्यथितयोः
व्यथितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्यथितः
व्यथितौ
व्यथिताः
ಸಂಬೋಧನ
व्यथित
व्यथितौ
व्यथिताः
ದ್ವಿತೀಯಾ
व्यथितम्
व्यथितौ
व्यथितान्
ತೃತೀಯಾ
व्यथितेन
व्यथिताभ्याम्
व्यथितैः
ಚತುರ್ಥೀ
व्यथिताय
व्यथिताभ्याम्
व्यथितेभ्यः
ಪಂಚಮೀ
व्यथितात् / व्यथिताद्
व्यथिताभ्याम्
व्यथितेभ्यः
ಷಷ್ಠೀ
व्यथितस्य
व्यथितयोः
व्यथितानाम्
ಸಪ್ತಮೀ
व्यथिते
व्यथितयोः
व्यथितेषु


ಇತರರು