व्यथ ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्यथः
व्यथौ
व्यथाः
ಸಂಬೋಧನ
व्यथ
व्यथौ
व्यथाः
ದ್ವಿತೀಯಾ
व्यथम्
व्यथौ
व्यथान्
ತೃತೀಯಾ
व्यथेन
व्यथाभ्याम्
व्यथैः
ಚತುರ್ಥೀ
व्यथाय
व्यथाभ्याम्
व्यथेभ्यः
ಪಂಚಮೀ
व्यथात् / व्यथाद्
व्यथाभ्याम्
व्यथेभ्यः
ಷಷ್ಠೀ
व्यथस्य
व्यथयोः
व्यथानाम्
ಸಪ್ತಮೀ
व्यथे
व्यथयोः
व्यथेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्यथः
व्यथौ
व्यथाः
ಸಂಬೋಧನ
व्यथ
व्यथौ
व्यथाः
ದ್ವಿತೀಯಾ
व्यथम्
व्यथौ
व्यथान्
ತೃತೀಯಾ
व्यथेन
व्यथाभ्याम्
व्यथैः
ಚತುರ್ಥೀ
व्यथाय
व्यथाभ्याम्
व्यथेभ्यः
ಪಂಚಮೀ
व्यथात् / व्यथाद्
व्यथाभ्याम्
व्यथेभ्यः
ಷಷ್ಠೀ
व्यथस्य
व्यथयोः
व्यथानाम्
ಸಪ್ತಮೀ
व्यथे
व्यथयोः
व्यथेषु
ಇತರರು