व्यतीत ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्यतीतः
व्यतीतौ
व्यतीताः
ಸಂಬೋಧನ
व्यतीत
व्यतीतौ
व्यतीताः
ದ್ವಿತೀಯಾ
व्यतीतम्
व्यतीतौ
व्यतीतान्
ತೃತೀಯಾ
व्यतीतेन
व्यतीताभ्याम्
व्यतीतैः
ಚತುರ್ಥೀ
व्यतीताय
व्यतीताभ्याम्
व्यतीतेभ्यः
ಪಂಚಮೀ
व्यतीतात् / व्यतीताद्
व्यतीताभ्याम्
व्यतीतेभ्यः
ಷಷ್ಠೀ
व्यतीतस्य
व्यतीतयोः
व्यतीतानाम्
ಸಪ್ತಮೀ
व्यतीते
व्यतीतयोः
व्यतीतेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्यतीतः
व्यतीतौ
व्यतीताः
ಸಂಬೋಧನ
व्यतीत
व्यतीतौ
व्यतीताः
ದ್ವಿತೀಯಾ
व्यतीतम्
व्यतीतौ
व्यतीतान्
ತೃತೀಯಾ
व्यतीतेन
व्यतीताभ्याम्
व्यतीतैः
ಚತುರ್ಥೀ
व्यतीताय
व्यतीताभ्याम्
व्यतीतेभ्यः
ಪಂಚಮೀ
व्यतीतात् / व्यतीताद्
व्यतीताभ्याम्
व्यतीतेभ्यः
ಷಷ್ಠೀ
व्यतीतस्य
व्यतीतयोः
व्यतीतानाम्
ಸಪ್ತಮೀ
व्यतीते
व्यतीतयोः
व्यतीतेषु
ಇತರರು