व्यतीत विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
व्यतीतः
व्यतीतौ
व्यतीताः
संबोधन
व्यतीत
व्यतीतौ
व्यतीताः
द्वितीया
व्यतीतम्
व्यतीतौ
व्यतीतान्
तृतीया
व्यतीतेन
व्यतीताभ्याम्
व्यतीतैः
चतुर्थी
व्यतीताय
व्यतीताभ्याम्
व्यतीतेभ्यः
पंचमी
व्यतीतात् / व्यतीताद्
व्यतीताभ्याम्
व्यतीतेभ्यः
षष्ठी
व्यतीतस्य
व्यतीतयोः
व्यतीतानाम्
सप्तमी
व्यतीते
व्यतीतयोः
व्यतीतेषु
एक
द्वि
अनेक
प्रथमा
व्यतीतः
व्यतीतौ
व्यतीताः
सम्बोधन
व्यतीत
व्यतीतौ
व्यतीताः
द्वितीया
व्यतीतम्
व्यतीतौ
व्यतीतान्
तृतीया
व्यतीतेन
व्यतीताभ्याम्
व्यतीतैः
चतुर्थी
व्यतीताय
व्यतीताभ्याम्
व्यतीतेभ्यः
पञ्चमी
व्यतीतात् / व्यतीताद्
व्यतीताभ्याम्
व्यतीतेभ्यः
षष्ठी
व्यतीतस्य
व्यतीतयोः
व्यतीतानाम्
सप्तमी
व्यतीते
व्यतीतयोः
व्यतीतेषु
इतर