व्यञ्जन ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्यञ्जनः
व्यञ्जनौ
व्यञ्जनाः
ಸಂಬೋಧನ
व्यञ्जन
व्यञ्जनौ
व्यञ्जनाः
ದ್ವಿತೀಯಾ
व्यञ्जनम्
व्यञ्जनौ
व्यञ्जनान्
ತೃತೀಯಾ
व्यञ्जनेन
व्यञ्जनाभ्याम्
व्यञ्जनैः
ಚತುರ್ಥೀ
व्यञ्जनाय
व्यञ्जनाभ्याम्
व्यञ्जनेभ्यः
ಪಂಚಮೀ
व्यञ्जनात् / व्यञ्जनाद्
व्यञ्जनाभ्याम्
व्यञ्जनेभ्यः
ಷಷ್ಠೀ
व्यञ्जनस्य
व्यञ्जनयोः
व्यञ्जनानाम्
ಸಪ್ತಮೀ
व्यञ्जने
व्यञ्जनयोः
व्यञ्जनेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्यञ्जनः
व्यञ्जनौ
व्यञ्जनाः
ಸಂಬೋಧನ
व्यञ्जन
व्यञ्जनौ
व्यञ्जनाः
ದ್ವಿತೀಯಾ
व्यञ्जनम्
व्यञ्जनौ
व्यञ्जनान्
ತೃತೀಯಾ
व्यञ्जनेन
व्यञ्जनाभ्याम्
व्यञ्जनैः
ಚತುರ್ಥೀ
व्यञ्जनाय
व्यञ्जनाभ्याम्
व्यञ्जनेभ्यः
ಪಂಚಮೀ
व्यञ्जनात् / व्यञ्जनाद्
व्यञ्जनाभ्याम्
व्यञ्जनेभ्यः
ಷಷ್ಠೀ
व्यञ्जनस्य
व्यञ्जनयोः
व्यञ्जनानाम्
ಸಪ್ತಮೀ
व्यञ्जने
व्यञ्जनयोः
व्यञ्जनेषु
ಇತರರು