व्यग्र विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
व्यग्रः
व्यग्रौ
व्यग्राः
संबोधन
व्यग्र
व्यग्रौ
व्यग्राः
द्वितीया
व्यग्रम्
व्यग्रौ
व्यग्रान्
तृतीया
व्यग्रेण
व्यग्राभ्याम्
व्यग्रैः
चतुर्थी
व्यग्राय
व्यग्राभ्याम्
व्यग्रेभ्यः
पंचमी
व्यग्रात् / व्यग्राद्
व्यग्राभ्याम्
व्यग्रेभ्यः
षष्ठी
व्यग्रस्य
व्यग्रयोः
व्यग्राणाम्
सप्तमी
व्यग्रे
व्यग्रयोः
व्यग्रेषु
 
एक
द्वि
अनेक
प्रथमा
व्यग्रः
व्यग्रौ
व्यग्राः
सम्बोधन
व्यग्र
व्यग्रौ
व्यग्राः
द्वितीया
व्यग्रम्
व्यग्रौ
व्यग्रान्
तृतीया
व्यग्रेण
व्यग्राभ्याम्
व्यग्रैः
चतुर्थी
व्यग्राय
व्यग्राभ्याम्
व्यग्रेभ्यः
पञ्चमी
व्यग्रात् / व्यग्राद्
व्यग्राभ्याम्
व्यग्रेभ्यः
षष्ठी
व्यग्रस्य
व्यग्रयोः
व्यग्राणाम्
सप्तमी
व्यग्रे
व्यग्रयोः
व्यग्रेषु


इतर