वोसितव्य ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वोसितव्यः
वोसितव्यौ
वोसितव्याः
ସମ୍ବୋଧନ
वोसितव्य
वोसितव्यौ
वोसितव्याः
ଦ୍ୱିତୀୟା
वोसितव्यम्
वोसितव्यौ
वोसितव्यान्
ତୃତୀୟା
वोसितव्येन
वोसितव्याभ्याम्
वोसितव्यैः
ଚତୁର୍ଥୀ
वोसितव्याय
वोसितव्याभ्याम्
वोसितव्येभ्यः
ପଞ୍ଚମୀ
वोसितव्यात् / वोसितव्याद्
वोसितव्याभ्याम्
वोसितव्येभ्यः
ଷଷ୍ଠୀ
वोसितव्यस्य
वोसितव्ययोः
वोसितव्यानाम्
ସପ୍ତମୀ
वोसितव्ये
वोसितव्ययोः
वोसितव्येषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वोसितव्यः
वोसितव्यौ
वोसितव्याः
ସମ୍ବୋଧନ
वोसितव्य
वोसितव्यौ
वोसितव्याः
ଦ୍ୱିତୀୟା
वोसितव्यम्
वोसितव्यौ
वोसितव्यान्
ତୃତୀୟା
वोसितव्येन
वोसितव्याभ्याम्
वोसितव्यैः
ଚତୁର୍ଥୀ
वोसितव्याय
वोसितव्याभ्याम्
वोसितव्येभ्यः
ପଞ୍ଚମୀ
वोसितव्यात् / वोसितव्याद्
वोसितव्याभ्याम्
वोसितव्येभ्यः
ଷଷ୍ଠୀ
वोसितव्यस्य
वोसितव्ययोः
वोसितव्यानाम्
ସପ୍ତମୀ
वोसितव्ये
वोसितव्ययोः
वोसितव्येषु
ଅନ୍ୟ