वैसार ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैसारः
वैसारौ
वैसाराः
ಸಂಬೋಧನ
वैसार
वैसारौ
वैसाराः
ದ್ವಿತೀಯಾ
वैसारम्
वैसारौ
वैसारान्
ತೃತೀಯಾ
वैसारेण
वैसाराभ्याम्
वैसारैः
ಚತುರ್ಥೀ
वैसाराय
वैसाराभ्याम्
वैसारेभ्यः
ಪಂಚಮೀ
वैसारात् / वैसाराद्
वैसाराभ्याम्
वैसारेभ्यः
ಷಷ್ಠೀ
वैसारस्य
वैसारयोः
वैसाराणाम्
ಸಪ್ತಮೀ
वैसारे
वैसारयोः
वैसारेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैसारः
वैसारौ
वैसाराः
ಸಂಬೋಧನ
वैसार
वैसारौ
वैसाराः
ದ್ವಿತೀಯಾ
वैसारम्
वैसारौ
वैसारान्
ತೃತೀಯಾ
वैसारेण
वैसाराभ्याम्
वैसारैः
ಚತುರ್ಥೀ
वैसाराय
वैसाराभ्याम्
वैसारेभ्यः
ಪಂಚಮೀ
वैसारात् / वैसाराद्
वैसाराभ्याम्
वैसारेभ्यः
ಷಷ್ಠೀ
वैसारस्य
वैसारयोः
वैसाराणाम्
ಸಪ್ತಮೀ
वैसारे
वैसारयोः
वैसारेषु