वैसार ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैसारः
वैसारौ
वैसाराः
ସମ୍ବୋଧନ
वैसार
वैसारौ
वैसाराः
ଦ୍ୱିତୀୟା
वैसारम्
वैसारौ
वैसारान्
ତୃତୀୟା
वैसारेण
वैसाराभ्याम्
वैसारैः
ଚତୁର୍ଥୀ
वैसाराय
वैसाराभ्याम्
वैसारेभ्यः
ପଞ୍ଚମୀ
वैसारात् / वैसाराद्
वैसाराभ्याम्
वैसारेभ्यः
ଷଷ୍ଠୀ
वैसारस्य
वैसारयोः
वैसाराणाम्
ସପ୍ତମୀ
वैसारे
वैसारयोः
वैसारेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैसारः
वैसारौ
वैसाराः
ସମ୍ବୋଧନ
वैसार
वैसारौ
वैसाराः
ଦ୍ୱିତୀୟା
वैसारम्
वैसारौ
वैसारान्
ତୃତୀୟା
वैसारेण
वैसाराभ्याम्
वैसारैः
ଚତୁର୍ଥୀ
वैसाराय
वैसाराभ्याम्
वैसारेभ्यः
ପଞ୍ଚମୀ
वैसारात् / वैसाराद्
वैसाराभ्याम्
वैसारेभ्यः
ଷଷ୍ଠୀ
वैसारस्य
वैसारयोः
वैसाराणाम्
ସପ୍ତମୀ
वैसारे
वैसारयोः
वैसारेषु