वैष्टपुरेय ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैष्टपुरेयः
वैष्टपुरेयौ
वैष्टपुरेयाः
ಸಂಬೋಧನ
वैष्टपुरेय
वैष्टपुरेयौ
वैष्टपुरेयाः
ದ್ವಿತೀಯಾ
वैष्टपुरेयम्
वैष्टपुरेयौ
वैष्टपुरेयान्
ತೃತೀಯಾ
वैष्टपुरेयेण
वैष्टपुरेयाभ्याम्
वैष्टपुरेयैः
ಚತುರ್ಥೀ
वैष्टपुरेयाय
वैष्टपुरेयाभ्याम्
वैष्टपुरेयेभ्यः
ಪಂಚಮೀ
वैष्टपुरेयात् / वैष्टपुरेयाद्
वैष्टपुरेयाभ्याम्
वैष्टपुरेयेभ्यः
ಷಷ್ಠೀ
वैष्टपुरेयस्य
वैष्टपुरेययोः
वैष्टपुरेयाणाम्
ಸಪ್ತಮೀ
वैष्टपुरेये
वैष्टपुरेययोः
वैष्टपुरेयेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैष्टपुरेयः
वैष्टपुरेयौ
वैष्टपुरेयाः
ಸಂಬೋಧನ
वैष्टपुरेय
वैष्टपुरेयौ
वैष्टपुरेयाः
ದ್ವಿತೀಯಾ
वैष्टपुरेयम्
वैष्टपुरेयौ
वैष्टपुरेयान्
ತೃತೀಯಾ
वैष्टपुरेयेण
वैष्टपुरेयाभ्याम्
वैष्टपुरेयैः
ಚತುರ್ಥೀ
वैष्टपुरेयाय
वैष्टपुरेयाभ्याम्
वैष्टपुरेयेभ्यः
ಪಂಚಮೀ
वैष्टपुरेयात् / वैष्टपुरेयाद्
वैष्टपुरेयाभ्याम्
वैष्टपुरेयेभ्यः
ಷಷ್ಠೀ
वैष्टपुरेयस्य
वैष्टपुरेययोः
वैष्टपुरेयाणाम्
ಸಪ್ತಮೀ
वैष्टपुरेये
वैष्टपुरेययोः
वैष्टपुरेयेषु