वैष्टपुरेय ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैष्टपुरेयः
वैष्टपुरेयौ
वैष्टपुरेयाः
ସମ୍ବୋଧନ
वैष्टपुरेय
वैष्टपुरेयौ
वैष्टपुरेयाः
ଦ୍ୱିତୀୟା
वैष्टपुरेयम्
वैष्टपुरेयौ
वैष्टपुरेयान्
ତୃତୀୟା
वैष्टपुरेयेण
वैष्टपुरेयाभ्याम्
वैष्टपुरेयैः
ଚତୁର୍ଥୀ
वैष्टपुरेयाय
वैष्टपुरेयाभ्याम्
वैष्टपुरेयेभ्यः
ପଞ୍ଚମୀ
वैष्टपुरेयात् / वैष्टपुरेयाद्
वैष्टपुरेयाभ्याम्
वैष्टपुरेयेभ्यः
ଷଷ୍ଠୀ
वैष्टपुरेयस्य
वैष्टपुरेययोः
वैष्टपुरेयाणाम्
ସପ୍ତମୀ
वैष्टपुरेये
वैष्टपुरेययोः
वैष्टपुरेयेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैष्टपुरेयः
वैष्टपुरेयौ
वैष्टपुरेयाः
ସମ୍ବୋଧନ
वैष्टपुरेय
वैष्टपुरेयौ
वैष्टपुरेयाः
ଦ୍ୱିତୀୟା
वैष्टपुरेयम्
वैष्टपुरेयौ
वैष्टपुरेयान्
ତୃତୀୟା
वैष्टपुरेयेण
वैष्टपुरेयाभ्याम्
वैष्टपुरेयैः
ଚତୁର୍ଥୀ
वैष्टपुरेयाय
वैष्टपुरेयाभ्याम्
वैष्टपुरेयेभ्यः
ପଞ୍ଚମୀ
वैष्टपुरेयात् / वैष्टपुरेयाद्
वैष्टपुरेयाभ्याम्
वैष्टपुरेयेभ्यः
ଷଷ୍ଠୀ
वैष्टपुरेयस्य
वैष्टपुरेययोः
वैष्टपुरेयाणाम्
ସପ୍ତମୀ
वैष्टपुरेये
वैष्टपुरेययोः
वैष्टपुरेयेषु