वैश्वामित्र ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैश्वामित्रः
वैश्वामित्रौ
वैश्वामित्राः
ಸಂಬೋಧನ
वैश्वामित्र
वैश्वामित्रौ
वैश्वामित्राः
ದ್ವಿತೀಯಾ
वैश्वामित्रम्
वैश्वामित्रौ
वैश्वामित्रान्
ತೃತೀಯಾ
वैश्वामित्रेण
वैश्वामित्राभ्याम्
वैश्वामित्रैः
ಚತುರ್ಥೀ
वैश्वामित्राय
वैश्वामित्राभ्याम्
वैश्वामित्रेभ्यः
ಪಂಚಮೀ
वैश्वामित्रात् / वैश्वामित्राद्
वैश्वामित्राभ्याम्
वैश्वामित्रेभ्यः
ಷಷ್ಠೀ
वैश्वामित्रस्य
वैश्वामित्रयोः
वैश्वामित्राणाम्
ಸಪ್ತಮೀ
वैश्वामित्रे
वैश्वामित्रयोः
वैश्वामित्रेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैश्वामित्रः
वैश्वामित्रौ
वैश्वामित्राः
ಸಂಬೋಧನ
वैश्वामित्र
वैश्वामित्रौ
वैश्वामित्राः
ದ್ವಿತೀಯಾ
वैश्वामित्रम्
वैश्वामित्रौ
वैश्वामित्रान्
ತೃತೀಯಾ
वैश्वामित्रेण
वैश्वामित्राभ्याम्
वैश्वामित्रैः
ಚತುರ್ಥೀ
वैश्वामित्राय
वैश्वामित्राभ्याम्
वैश्वामित्रेभ्यः
ಪಂಚಮೀ
वैश्वामित्रात् / वैश्वामित्राद्
वैश्वामित्राभ्याम्
वैश्वामित्रेभ्यः
ಷಷ್ಠೀ
वैश्वामित्रस्य
वैश्वामित्रयोः
वैश्वामित्राणाम्
ಸಪ್ತಮೀ
वैश्वामित्रे
वैश्वामित्रयोः
वैश्वामित्रेषु