वैश्वामित्र ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैश्वामित्रः
वैश्वामित्रौ
वैश्वामित्राः
ସମ୍ବୋଧନ
वैश्वामित्र
वैश्वामित्रौ
वैश्वामित्राः
ଦ୍ୱିତୀୟା
वैश्वामित्रम्
वैश्वामित्रौ
वैश्वामित्रान्
ତୃତୀୟା
वैश्वामित्रेण
वैश्वामित्राभ्याम्
वैश्वामित्रैः
ଚତୁର୍ଥୀ
वैश्वामित्राय
वैश्वामित्राभ्याम्
वैश्वामित्रेभ्यः
ପଞ୍ଚମୀ
वैश्वामित्रात् / वैश्वामित्राद्
वैश्वामित्राभ्याम्
वैश्वामित्रेभ्यः
ଷଷ୍ଠୀ
वैश्वामित्रस्य
वैश्वामित्रयोः
वैश्वामित्राणाम्
ସପ୍ତମୀ
वैश्वामित्रे
वैश्वामित्रयोः
वैश्वामित्रेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैश्वामित्रः
वैश्वामित्रौ
वैश्वामित्राः
ସମ୍ବୋଧନ
वैश्वामित्र
वैश्वामित्रौ
वैश्वामित्राः
ଦ୍ୱିତୀୟା
वैश्वामित्रम्
वैश्वामित्रौ
वैश्वामित्रान्
ତୃତୀୟା
वैश्वामित्रेण
वैश्वामित्राभ्याम्
वैश्वामित्रैः
ଚତୁର୍ଥୀ
वैश्वामित्राय
वैश्वामित्राभ्याम्
वैश्वामित्रेभ्यः
ପଞ୍ଚମୀ
वैश्वामित्रात् / वैश्वामित्राद्
वैश्वामित्राभ्याम्
वैश्वामित्रेभ्यः
ଷଷ୍ଠୀ
वैश्वामित्रस्य
वैश्वामित्रयोः
वैश्वामित्राणाम्
ସପ୍ତମୀ
वैश्वामित्रे
वैश्वामित्रयोः
वैश्वामित्रेषु