वैश्रेय विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वैश्रेयः
वैश्रेयौ
वैश्रेयाः
संबोधन
वैश्रेय
वैश्रेयौ
वैश्रेयाः
द्वितीया
वैश्रेयम्
वैश्रेयौ
वैश्रेयान्
तृतीया
वैश्रेयेण
वैश्रेयाभ्याम्
वैश्रेयैः
चतुर्थी
वैश्रेयाय
वैश्रेयाभ्याम्
वैश्रेयेभ्यः
पंचमी
वैश्रेयात् / वैश्रेयाद्
वैश्रेयाभ्याम्
वैश्रेयेभ्यः
षष्ठी
वैश्रेयस्य
वैश्रेययोः
वैश्रेयाणाम्
सप्तमी
वैश्रेये
वैश्रेययोः
वैश्रेयेषु
 
एक
द्वि
अनेक
प्रथमा
वैश्रेयः
वैश्रेयौ
वैश्रेयाः
सम्बोधन
वैश्रेय
वैश्रेयौ
वैश्रेयाः
द्वितीया
वैश्रेयम्
वैश्रेयौ
वैश्रेयान्
तृतीया
वैश्रेयेण
वैश्रेयाभ्याम्
वैश्रेयैः
चतुर्थी
वैश्रेयाय
वैश्रेयाभ्याम्
वैश्रेयेभ्यः
पञ्चमी
वैश्रेयात् / वैश्रेयाद्
वैश्रेयाभ्याम्
वैश्रेयेभ्यः
षष्ठी
वैश्रेयस्य
वैश्रेययोः
वैश्रेयाणाम्
सप्तमी
वैश्रेये
वैश्रेययोः
वैश्रेयेषु