वैश्रवण ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैश्रवणः
वैश्रवणौ
वैश्रवणाः
ಸಂಬೋಧನ
वैश्रवण
वैश्रवणौ
वैश्रवणाः
ದ್ವಿತೀಯಾ
वैश्रवणम्
वैश्रवणौ
वैश्रवणान्
ತೃತೀಯಾ
वैश्रवणेन
वैश्रवणाभ्याम्
वैश्रवणैः
ಚತುರ್ಥೀ
वैश्रवणाय
वैश्रवणाभ्याम्
वैश्रवणेभ्यः
ಪಂಚಮೀ
वैश्रवणात् / वैश्रवणाद्
वैश्रवणाभ्याम्
वैश्रवणेभ्यः
ಷಷ್ಠೀ
वैश्रवणस्य
वैश्रवणयोः
वैश्रवणानाम्
ಸಪ್ತಮೀ
वैश्रवणे
वैश्रवणयोः
वैश्रवणेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैश्रवणः
वैश्रवणौ
वैश्रवणाः
ಸಂಬೋಧನ
वैश्रवण
वैश्रवणौ
वैश्रवणाः
ದ್ವಿತೀಯಾ
वैश्रवणम्
वैश्रवणौ
वैश्रवणान्
ತೃತೀಯಾ
वैश्रवणेन
वैश्रवणाभ्याम्
वैश्रवणैः
ಚತುರ್ಥೀ
वैश्रवणाय
वैश्रवणाभ्याम्
वैश्रवणेभ्यः
ಪಂಚಮೀ
वैश्रवणात् / वैश्रवणाद्
वैश्रवणाभ्याम्
वैश्रवणेभ्यः
ಷಷ್ಠೀ
वैश्रवणस्य
वैश्रवणयोः
वैश्रवणानाम्
ಸಪ್ತಮೀ
वैश्रवणे
वैश्रवणयोः
वैश्रवणेषु