वैश्रवण ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैश्रवणः
वैश्रवणौ
वैश्रवणाः
ସମ୍ବୋଧନ
वैश्रवण
वैश्रवणौ
वैश्रवणाः
ଦ୍ୱିତୀୟା
वैश्रवणम्
वैश्रवणौ
वैश्रवणान्
ତୃତୀୟା
वैश्रवणेन
वैश्रवणाभ्याम्
वैश्रवणैः
ଚତୁର୍ଥୀ
वैश्रवणाय
वैश्रवणाभ्याम्
वैश्रवणेभ्यः
ପଞ୍ଚମୀ
वैश्रवणात् / वैश्रवणाद्
वैश्रवणाभ्याम्
वैश्रवणेभ्यः
ଷଷ୍ଠୀ
वैश्रवणस्य
वैश्रवणयोः
वैश्रवणानाम्
ସପ୍ତମୀ
वैश्रवणे
वैश्रवणयोः
वैश्रवणेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैश्रवणः
वैश्रवणौ
वैश्रवणाः
ସମ୍ବୋଧନ
वैश्रवण
वैश्रवणौ
वैश्रवणाः
ଦ୍ୱିତୀୟା
वैश्रवणम्
वैश्रवणौ
वैश्रवणान्
ତୃତୀୟା
वैश्रवणेन
वैश्रवणाभ्याम्
वैश्रवणैः
ଚତୁର୍ଥୀ
वैश्रवणाय
वैश्रवणाभ्याम्
वैश्रवणेभ्यः
ପଞ୍ଚମୀ
वैश्रवणात् / वैश्रवणाद्
वैश्रवणाभ्याम्
वैश्रवणेभ्यः
ଷଷ୍ଠୀ
वैश्रवणस्य
वैश्रवणयोः
वैश्रवणानाम्
ସପ୍ତମୀ
वैश्रवणे
वैश्रवणयोः
वैश्रवणेषु