वैश्य ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैश्यम्
वैश्ये
वैश्यानि
ಸಂಬೋಧನ
वैश्य
वैश्ये
वैश्यानि
ದ್ವಿತೀಯಾ
वैश्यम्
वैश्ये
वैश्यानि
ತೃತೀಯಾ
वैश्येन
वैश्याभ्याम्
वैश्यैः
ಚತುರ್ಥೀ
वैश्याय
वैश्याभ्याम्
वैश्येभ्यः
ಪಂಚಮೀ
वैश्यात् / वैश्याद्
वैश्याभ्याम्
वैश्येभ्यः
ಷಷ್ಠೀ
वैश्यस्य
वैश्ययोः
वैश्यानाम्
ಸಪ್ತಮೀ
वैश्ये
वैश्ययोः
वैश्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैश्यम्
वैश्ये
वैश्यानि
ಸಂಬೋಧನ
वैश्य
वैश्ये
वैश्यानि
ದ್ವಿತೀಯಾ
वैश्यम्
वैश्ये
वैश्यानि
ತೃತೀಯಾ
वैश्येन
वैश्याभ्याम्
वैश्यैः
ಚತುರ್ಥೀ
वैश्याय
वैश्याभ्याम्
वैश्येभ्यः
ಪಂಚಮೀ
वैश्यात् / वैश्याद्
वैश्याभ्याम्
वैश्येभ्यः
ಷಷ್ಠೀ
वैश्यस्य
वैश्ययोः
वैश्यानाम्
ಸಪ್ತಮೀ
वैश्ये
वैश्ययोः
वैश्येषु


ಇತರರು