वैश्य ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैश्यम्
वैश्ये
वैश्यानि
ସମ୍ବୋଧନ
वैश्य
वैश्ये
वैश्यानि
ଦ୍ୱିତୀୟା
वैश्यम्
वैश्ये
वैश्यानि
ତୃତୀୟା
वैश्येन
वैश्याभ्याम्
वैश्यैः
ଚତୁର୍ଥୀ
वैश्याय
वैश्याभ्याम्
वैश्येभ्यः
ପଞ୍ଚମୀ
वैश्यात् / वैश्याद्
वैश्याभ्याम्
वैश्येभ्यः
ଷଷ୍ଠୀ
वैश्यस्य
वैश्ययोः
वैश्यानाम्
ସପ୍ତମୀ
वैश्ये
वैश्ययोः
वैश्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैश्यम्
वैश्ये
वैश्यानि
ସମ୍ବୋଧନ
वैश्य
वैश्ये
वैश्यानि
ଦ୍ୱିତୀୟା
वैश्यम्
वैश्ये
वैश्यानि
ତୃତୀୟା
वैश्येन
वैश्याभ्याम्
वैश्यैः
ଚତୁର୍ଥୀ
वैश्याय
वैश्याभ्याम्
वैश्येभ्यः
ପଞ୍ଚମୀ
वैश्यात् / वैश्याद्
वैश्याभ्याम्
वैश्येभ्यः
ଷଷ୍ଠୀ
वैश्यस्य
वैश्ययोः
वैश्यानाम्
ସପ୍ତମୀ
वैश्ये
वैश्ययोः
वैश्येषु


ଅନ୍ୟ