वैश्य विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वैश्यम्
वैश्ये
वैश्यानि
संबोधन
वैश्य
वैश्ये
वैश्यानि
द्वितीया
वैश्यम्
वैश्ये
वैश्यानि
तृतीया
वैश्येन
वैश्याभ्याम्
वैश्यैः
चतुर्थी
वैश्याय
वैश्याभ्याम्
वैश्येभ्यः
पंचमी
वैश्यात् / वैश्याद्
वैश्याभ्याम्
वैश्येभ्यः
षष्ठी
वैश्यस्य
वैश्ययोः
वैश्यानाम्
सप्तमी
वैश्ये
वैश्ययोः
वैश्येषु
 
एक
द्वि
अनेक
प्रथमा
वैश्यम्
वैश्ये
वैश्यानि
सम्बोधन
वैश्य
वैश्ये
वैश्यानि
द्वितीया
वैश्यम्
वैश्ये
वैश्यानि
तृतीया
वैश्येन
वैश्याभ्याम्
वैश्यैः
चतुर्थी
वैश्याय
वैश्याभ्याम्
वैश्येभ्यः
पञ्चमी
वैश्यात् / वैश्याद्
वैश्याभ्याम्
वैश्येभ्यः
षष्ठी
वैश्यस्य
वैश्ययोः
वैश्यानाम्
सप्तमी
वैश्ये
वैश्ययोः
वैश्येषु


इतर