वैशेषिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैशेषिकः
वैशेषिकौ
वैशेषिकाः
ಸಂಬೋಧನ
वैशेषिक
वैशेषिकौ
वैशेषिकाः
ದ್ವಿತೀಯಾ
वैशेषिकम्
वैशेषिकौ
वैशेषिकान्
ತೃತೀಯಾ
वैशेषिकेण
वैशेषिकाभ्याम्
वैशेषिकैः
ಚತುರ್ಥೀ
वैशेषिकाय
वैशेषिकाभ्याम्
वैशेषिकेभ्यः
ಪಂಚಮೀ
वैशेषिकात् / वैशेषिकाद्
वैशेषिकाभ्याम्
वैशेषिकेभ्यः
ಷಷ್ಠೀ
वैशेषिकस्य
वैशेषिकयोः
वैशेषिकाणाम्
ಸಪ್ತಮೀ
वैशेषिके
वैशेषिकयोः
वैशेषिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैशेषिकः
वैशेषिकौ
वैशेषिकाः
ಸಂಬೋಧನ
वैशेषिक
वैशेषिकौ
वैशेषिकाः
ದ್ವಿತೀಯಾ
वैशेषिकम्
वैशेषिकौ
वैशेषिकान्
ತೃತೀಯಾ
वैशेषिकेण
वैशेषिकाभ्याम्
वैशेषिकैः
ಚತುರ್ಥೀ
वैशेषिकाय
वैशेषिकाभ्याम्
वैशेषिकेभ्यः
ಪಂಚಮೀ
वैशेषिकात् / वैशेषिकाद्
वैशेषिकाभ्याम्
वैशेषिकेभ्यः
ಷಷ್ಠೀ
वैशेषिकस्य
वैशेषिकयोः
वैशेषिकाणाम्
ಸಪ್ತಮೀ
वैशेषिके
वैशेषिकयोः
वैशेषिकेषु


ಇತರರು