वैशिक ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैशिकः
वैशिकौ
वैशिकाः
ସମ୍ବୋଧନ
वैशिक
वैशिकौ
वैशिकाः
ଦ୍ୱିତୀୟା
वैशिकम्
वैशिकौ
वैशिकान्
ତୃତୀୟା
वैशिकेन
वैशिकाभ्याम्
वैशिकैः
ଚତୁର୍ଥୀ
वैशिकाय
वैशिकाभ्याम्
वैशिकेभ्यः
ପଞ୍ଚମୀ
वैशिकात् / वैशिकाद्
वैशिकाभ्याम्
वैशिकेभ्यः
ଷଷ୍ଠୀ
वैशिकस्य
वैशिकयोः
वैशिकानाम्
ସପ୍ତମୀ
वैशिके
वैशिकयोः
वैशिकेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैशिकः
वैशिकौ
वैशिकाः
ସମ୍ବୋଧନ
वैशिक
वैशिकौ
वैशिकाः
ଦ୍ୱିତୀୟା
वैशिकम्
वैशिकौ
वैशिकान्
ତୃତୀୟା
वैशिकेन
वैशिकाभ्याम्
वैशिकैः
ଚତୁର୍ଥୀ
वैशिकाय
वैशिकाभ्याम्
वैशिकेभ्यः
ପଞ୍ଚମୀ
वैशिकात् / वैशिकाद्
वैशिकाभ्याम्
वैशिकेभ्यः
ଷଷ୍ଠୀ
वैशिकस्य
वैशिकयोः
वैशिकानाम्
ସପ୍ତମୀ
वैशिके
वैशिकयोः
वैशिकेषु
ଅନ୍ୟ