वैशिक विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वैशिकः
वैशिकौ
वैशिकाः
संबोधन
वैशिक
वैशिकौ
वैशिकाः
द्वितीया
वैशिकम्
वैशिकौ
वैशिकान्
तृतीया
वैशिकेन
वैशिकाभ्याम्
वैशिकैः
चतुर्थी
वैशिकाय
वैशिकाभ्याम्
वैशिकेभ्यः
पंचमी
वैशिकात् / वैशिकाद्
वैशिकाभ्याम्
वैशिकेभ्यः
षष्ठी
वैशिकस्य
वैशिकयोः
वैशिकानाम्
सप्तमी
वैशिके
वैशिकयोः
वैशिकेषु
 
एक
द्वि
अनेक
प्रथमा
वैशिकः
वैशिकौ
वैशिकाः
सम्बोधन
वैशिक
वैशिकौ
वैशिकाः
द्वितीया
वैशिकम्
वैशिकौ
वैशिकान्
तृतीया
वैशिकेन
वैशिकाभ्याम्
वैशिकैः
चतुर्थी
वैशिकाय
वैशिकाभ्याम्
वैशिकेभ्यः
पञ्चमी
वैशिकात् / वैशिकाद्
वैशिकाभ्याम्
वैशिकेभ्यः
षष्ठी
वैशिकस्य
वैशिकयोः
वैशिकानाम्
सप्तमी
वैशिके
वैशिकयोः
वैशिकेषु


इतर