वैशाल ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैशालः
वैशालौ
वैशालाः
ସମ୍ବୋଧନ
वैशाल
वैशालौ
वैशालाः
ଦ୍ୱିତୀୟା
वैशालम्
वैशालौ
वैशालान्
ତୃତୀୟା
वैशालेन
वैशालाभ्याम्
वैशालैः
ଚତୁର୍ଥୀ
वैशालाय
वैशालाभ्याम्
वैशालेभ्यः
ପଞ୍ଚମୀ
वैशालात् / वैशालाद्
वैशालाभ्याम्
वैशालेभ्यः
ଷଷ୍ଠୀ
वैशालस्य
वैशालयोः
वैशालानाम्
ସପ୍ତମୀ
वैशाले
वैशालयोः
वैशालेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैशालः
वैशालौ
वैशालाः
ସମ୍ବୋଧନ
वैशाल
वैशालौ
वैशालाः
ଦ୍ୱିତୀୟା
वैशालम्
वैशालौ
वैशालान्
ତୃତୀୟା
वैशालेन
वैशालाभ्याम्
वैशालैः
ଚତୁର୍ଥୀ
वैशालाय
वैशालाभ्याम्
वैशालेभ्यः
ପଞ୍ଚମୀ
वैशालात् / वैशालाद्
वैशालाभ्याम्
वैशालेभ्यः
ଷଷ୍ଠୀ
वैशालस्य
वैशालयोः
वैशालानाम्
ସପ୍ତମୀ
वैशाले
वैशालयोः
वैशालेषु


ଅନ୍ୟ