वैशन्त ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैशन्तः
वैशन्तौ
वैशन्ताः
ସମ୍ବୋଧନ
वैशन्त
वैशन्तौ
वैशन्ताः
ଦ୍ୱିତୀୟା
वैशन्तम्
वैशन्तौ
वैशन्तान्
ତୃତୀୟା
वैशन्तेन
वैशन्ताभ्याम्
वैशन्तैः
ଚତୁର୍ଥୀ
वैशन्ताय
वैशन्ताभ्याम्
वैशन्तेभ्यः
ପଞ୍ଚମୀ
वैशन्तात् / वैशन्ताद्
वैशन्ताभ्याम्
वैशन्तेभ्यः
ଷଷ୍ଠୀ
वैशन्तस्य
वैशन्तयोः
वैशन्तानाम्
ସପ୍ତମୀ
वैशन्ते
वैशन्तयोः
वैशन्तेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैशन्तः
वैशन्तौ
वैशन्ताः
ସମ୍ବୋଧନ
वैशन्त
वैशन्तौ
वैशन्ताः
ଦ୍ୱିତୀୟା
वैशन्तम्
वैशन्तौ
वैशन्तान्
ତୃତୀୟା
वैशन्तेन
वैशन्ताभ्याम्
वैशन्तैः
ଚତୁର୍ଥୀ
वैशन्ताय
वैशन्ताभ्याम्
वैशन्तेभ्यः
ପଞ୍ଚମୀ
वैशन्तात् / वैशन्ताद्
वैशन्ताभ्याम्
वैशन्तेभ्यः
ଷଷ୍ଠୀ
वैशन्तस्य
वैशन्तयोः
वैशन्तानाम्
ସପ୍ତମୀ
वैशन्ते
वैशन्तयोः
वैशन्तेषु


ଅନ୍ୟ