वैलेपिक विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वैलेपिकः
वैलेपिकौ
वैलेपिकाः
संबोधन
वैलेपिक
वैलेपिकौ
वैलेपिकाः
द्वितीया
वैलेपिकम्
वैलेपिकौ
वैलेपिकान्
तृतीया
वैलेपिकेन
वैलेपिकाभ्याम्
वैलेपिकैः
चतुर्थी
वैलेपिकाय
वैलेपिकाभ्याम्
वैलेपिकेभ्यः
पंचमी
वैलेपिकात् / वैलेपिकाद्
वैलेपिकाभ्याम्
वैलेपिकेभ्यः
षष्ठी
वैलेपिकस्य
वैलेपिकयोः
वैलेपिकानाम्
सप्तमी
वैलेपिके
वैलेपिकयोः
वैलेपिकेषु
एक
द्वि
अनेक
प्रथमा
वैलेपिकः
वैलेपिकौ
वैलेपिकाः
सम्बोधन
वैलेपिक
वैलेपिकौ
वैलेपिकाः
द्वितीया
वैलेपिकम्
वैलेपिकौ
वैलेपिकान्
तृतीया
वैलेपिकेन
वैलेपिकाभ्याम्
वैलेपिकैः
चतुर्थी
वैलेपिकाय
वैलेपिकाभ्याम्
वैलेपिकेभ्यः
पञ्चमी
वैलेपिकात् / वैलेपिकाद्
वैलेपिकाभ्याम्
वैलेपिकेभ्यः
षष्ठी
वैलेपिकस्य
वैलेपिकयोः
वैलेपिकानाम्
सप्तमी
वैलेपिके
वैलेपिकयोः
वैलेपिकेषु
इतर