वैरेय ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैरेयः
वैरेयौ
वैरेयाः
ସମ୍ବୋଧନ
वैरेय
वैरेयौ
वैरेयाः
ଦ୍ୱିତୀୟା
वैरेयम्
वैरेयौ
वैरेयान्
ତୃତୀୟା
वैरेयेण
वैरेयाभ्याम्
वैरेयैः
ଚତୁର୍ଥୀ
वैरेयाय
वैरेयाभ्याम्
वैरेयेभ्यः
ପଞ୍ଚମୀ
वैरेयात् / वैरेयाद्
वैरेयाभ्याम्
वैरेयेभ्यः
ଷଷ୍ଠୀ
वैरेयस्य
वैरेययोः
वैरेयाणाम्
ସପ୍ତମୀ
वैरेये
वैरेययोः
वैरेयेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैरेयः
वैरेयौ
वैरेयाः
ସମ୍ବୋଧନ
वैरेय
वैरेयौ
वैरेयाः
ଦ୍ୱିତୀୟା
वैरेयम्
वैरेयौ
वैरेयान्
ତୃତୀୟା
वैरेयेण
वैरेयाभ्याम्
वैरेयैः
ଚତୁର୍ଥୀ
वैरेयाय
वैरेयाभ्याम्
वैरेयेभ्यः
ପଞ୍ଚମୀ
वैरेयात् / वैरेयाद्
वैरेयाभ्याम्
वैरेयेभ्यः
ଷଷ୍ଠୀ
वैरेयस्य
वैरेययोः
वैरेयाणाम्
ସପ୍ତମୀ
वैरेये
वैरेययोः
वैरेयेषु
ଅନ୍ୟ