वैयाकरणी ಶಬ್ದ ರೂಪ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैयाकरणी
वैयाकरण्यौ
वैयाकरण्यः
ಸಂಬೋಧನ
वैयाकरणि
वैयाकरण्यौ
वैयाकरण्यः
ದ್ವಿತೀಯಾ
वैयाकरणीम्
वैयाकरण्यौ
वैयाकरणीः
ತೃತೀಯಾ
वैयाकरण्या
वैयाकरणीभ्याम्
वैयाकरणीभिः
ಚತುರ್ಥೀ
वैयाकरण्यै
वैयाकरणीभ्याम्
वैयाकरणीभ्यः
ಪಂಚಮೀ
वैयाकरण्याः
वैयाकरणीभ्याम्
वैयाकरणीभ्यः
ಷಷ್ಠೀ
वैयाकरण्याः
वैयाकरण्योः
वैयाकरणीनाम्
ಸಪ್ತಮೀ
वैयाकरण्याम्
वैयाकरण्योः
वैयाकरणीषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैयाकरणी
वैयाकरण्यौ
वैयाकरण्यः
ಸಂಬೋಧನ
वैयाकरणि
वैयाकरण्यौ
वैयाकरण्यः
ದ್ವಿತೀಯಾ
वैयाकरणीम्
वैयाकरण्यौ
वैयाकरणीः
ತೃತೀಯಾ
वैयाकरण्या
वैयाकरणीभ्याम्
वैयाकरणीभिः
ಚತುರ್ಥೀ
वैयाकरण्यै
वैयाकरणीभ्याम्
वैयाकरणीभ्यः
ಪಂಚಮೀ
वैयाकरण्याः
वैयाकरणीभ्याम्
वैयाकरणीभ्यः
ಷಷ್ಠೀ
वैयाकरण्याः
वैयाकरण्योः
वैयाकरणीनाम्
ಸಪ್ತಮೀ
वैयाकरण्याम्
वैयाकरण्योः
वैयाकरणीषु
ಇತರರು