वैयाकरण ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैयाकरणः
वैयाकरणौ
वैयाकरणाः
ಸಂಬೋಧನ
वैयाकरण
वैयाकरणौ
वैयाकरणाः
ದ್ವಿತೀಯಾ
वैयाकरणम्
वैयाकरणौ
वैयाकरणान्
ತೃತೀಯಾ
वैयाकरणेन
वैयाकरणाभ्याम्
वैयाकरणैः
ಚತುರ್ಥೀ
वैयाकरणाय
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
ಪಂಚಮೀ
वैयाकरणात् / वैयाकरणाद्
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
ಷಷ್ಠೀ
वैयाकरणस्य
वैयाकरणयोः
वैयाकरणानाम्
ಸಪ್ತಮೀ
वैयाकरणे
वैयाकरणयोः
वैयाकरणेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैयाकरणः
वैयाकरणौ
वैयाकरणाः
ಸಂಬೋಧನ
वैयाकरण
वैयाकरणौ
वैयाकरणाः
ದ್ವಿತೀಯಾ
वैयाकरणम्
वैयाकरणौ
वैयाकरणान्
ತೃತೀಯಾ
वैयाकरणेन
वैयाकरणाभ्याम्
वैयाकरणैः
ಚತುರ್ಥೀ
वैयाकरणाय
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
ಪಂಚಮೀ
वैयाकरणात् / वैयाकरणाद्
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
ಷಷ್ಠೀ
वैयाकरणस्य
वैयाकरणयोः
वैयाकरणानाम्
ಸಪ್ತಮೀ
वैयाकरणे
वैयाकरणयोः
वैयाकरणेषु
ಇತರರು