वैयाकरण विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वैयाकरणः
वैयाकरणौ
वैयाकरणाः
संबोधन
वैयाकरण
वैयाकरणौ
वैयाकरणाः
द्वितीया
वैयाकरणम्
वैयाकरणौ
वैयाकरणान्
तृतीया
वैयाकरणेन
वैयाकरणाभ्याम्
वैयाकरणैः
चतुर्थी
वैयाकरणाय
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
पंचमी
वैयाकरणात् / वैयाकरणाद्
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
षष्ठी
वैयाकरणस्य
वैयाकरणयोः
वैयाकरणानाम्
सप्तमी
वैयाकरणे
वैयाकरणयोः
वैयाकरणेषु
एक
द्वि
अनेक
प्रथमा
वैयाकरणः
वैयाकरणौ
वैयाकरणाः
सम्बोधन
वैयाकरण
वैयाकरणौ
वैयाकरणाः
द्वितीया
वैयाकरणम्
वैयाकरणौ
वैयाकरणान्
तृतीया
वैयाकरणेन
वैयाकरणाभ्याम्
वैयाकरणैः
चतुर्थी
वैयाकरणाय
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
पञ्चमी
वैयाकरणात् / वैयाकरणाद्
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
षष्ठी
वैयाकरणस्य
वैयाकरणयोः
वैयाकरणानाम्
सप्तमी
वैयाकरणे
वैयाकरणयोः
वैयाकरणेषु
इतर