वैयसन ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैयसनम्
वैयसने
वैयसनानि
ಸಂಬೋಧನ
वैयसन
वैयसने
वैयसनानि
ದ್ವಿತೀಯಾ
वैयसनम्
वैयसने
वैयसनानि
ತೃತೀಯಾ
वैयसनेन
वैयसनाभ्याम्
वैयसनैः
ಚತುರ್ಥೀ
वैयसनाय
वैयसनाभ्याम्
वैयसनेभ्यः
ಪಂಚಮೀ
वैयसनात् / वैयसनाद्
वैयसनाभ्याम्
वैयसनेभ्यः
ಷಷ್ಠೀ
वैयसनस्य
वैयसनयोः
वैयसनानाम्
ಸಪ್ತಮೀ
वैयसने
वैयसनयोः
वैयसनेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैयसनम्
वैयसने
वैयसनानि
ಸಂಬೋಧನ
वैयसन
वैयसने
वैयसनानि
ದ್ವಿತೀಯಾ
वैयसनम्
वैयसने
वैयसनानि
ತೃತೀಯಾ
वैयसनेन
वैयसनाभ्याम्
वैयसनैः
ಚತುರ್ಥೀ
वैयसनाय
वैयसनाभ्याम्
वैयसनेभ्यः
ಪಂಚಮೀ
वैयसनात् / वैयसनाद्
वैयसनाभ्याम्
वैयसनेभ्यः
ಷಷ್ಠೀ
वैयसनस्य
वैयसनयोः
वैयसनानाम्
ಸಪ್ತಮೀ
वैयसने
वैयसनयोः
वैयसनेषु


ಇತರರು